Skip to content
- कालिदासः गुप्तसाम्राज्ये संस्कृतभाषायाः महान् कविः आसीत् ।
- कालिदासः वैदर्भिपरम्परायाः महान् कविः आसीत् ।
- कालिदासः अलङ्कृतेन किन्तु सरलेन सुन्दरेण च भाषायाः कृते प्रसिद्धः अस्ति ।
- कालिदासः उपमानां प्रयोगं बहु सम्यक् करोति स्म ।
- उत्तराखण्डस्य रुद्रप्रयागमण्डलस्य कविलथाग्रामे कालिदासस्य जन्म इति मन्यते ।
- आख्यायिकानुसारं कालिदासः अतीव सुन्दरः पुरुषः आसीत् ।
- विक्रमादित्यस्य दरबारस्य नवरत्नेषु कालिदासः अन्यतमः आसीत् ।
- कालिदासः विद्योत्मा नाम राजकुमार्या सह विवाहितः आसीत् ।
- कालिदासस्य प्रमुखाः कृतयः त्रीणि नाटकानि (रूपकम्) – अभिज्ञानशकुन्तलम्, विक्रमोर्वशियां तथा मालविकाग्निमित्रम्; महाकाव्यद्वयम् : रघुवंशं कुमारसम्भवं च; द्वे च खण्डकाव्ये मेघदूतम् ऋतुसंहारः।
- कविल्थाग्रामे सर्वकारेण तस्य प्रतिमा स्थापिता, सभागारः अपि स्थापितः अस्ति ।